विष्णु Vishnu 1 ॐ विष्णवे नमः। Om Vishnave Namah। All Prevailing Lord लक्ष्मीपति Lakshmipati 2 ॐ लक्ष्मीपतये नमः। Om Lakshmipataye Namah। Consort of Goddess Lakshmi कृष्ण Krishna 3 ॐ कृष्णाय नमः। Om Krishnaya Namah। Dark-Complexioned Lord वैकुण्ठ Vaikuntha 4 ॐ वैकुण्ठाय नमः। Om Vaikunthaya Namah। Home of Lord Vishnu गरुडध्वजा Garudadhwaja 5 ॐ गरुडध्वजाय नमः।… Continue reading 108 Names of Vishnu
8 Names of Lakshmi
आध्यलक्ष्म्यै ādhyalakṣmyai विध्यालक्ष्म्यै vidhyālakṣmyai सौभाग्यलक्ष्म्यै Saubhāgyalakṣmyai अम्रुतलक्ष्म्यै amrutalakṣmyai कामलक्ष्म्यै kāmalakṣmyai भोगलक्ष्म्यै bhogalakṣmyai सत्यलक्ष्म्यै satyalakṣmyai योगलक्ष्म्यै yogalakṣmyai
Hanuman Chalisa
श्रीगुरु चरण् सरोजरज, निजमनमुकुर सुधार । बरणौ रघुबर बिमल यश, जो दायक फलचार ॥ Shrii-Guru Carann Saroja-Raja, Nija-Mana-Mukura Sudhaara | Barannau Raghu-Bara Bimala Yasha, Jo Daayaka Phala-Caara || Meaning: With the dust of the lotus feet of Sri Gurudeva, I clean the mirror of my Mind. I narrate the sacred glory of Sri Raghubar (Sri… Continue reading Hanuman Chalisa
Vighneshwaray Varadaya
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धितायं। नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते॥ Vighneshwaray varadaya surapriyay, lambodharaay sakalaaya jagaditaaya. Naagaananaaya shruti-yagya vibhushitaaya, Gauri sutaaya gana naath namo namaste.
Sri Venkatesa Mangalasanam
श्रियः कांताय कल्याणनिधये निधयेऽर्थिनाम् | श्रीवेंकट निवासाय श्रीनिवासाय मंगलम् ‖ 1 ‖ śriyaḥ kāntāya kalyāṇanidhaye nidhayearthinām | śrīveṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ‖ 1 ‖ Meaning: All auspiciousness to the Lord of Sri Venkatachala, who is the beloved of Sri, who is the sea of auspicious attributes, who is the abode of Goddess Lakshmi and… Continue reading Sri Venkatesa Mangalasanam
Sri Venkateswara Prapti
ईशानां जगतोऽस्य वेंकटपते र्विष्णोः परां प्रेयसीं तद्वक्षःस्थल नित्यवासरसिकां तत्-क्षांति संवर्धिनीम् | पद्मालंकृत पाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादि गुणोज्ज्वलां भगवतीं वंदे जगन्मातरम् ‖ īśānāṃ jagatoasya veṅkaṭapate rviśhṇoḥ parāṃ preyasīṃ tadvakśhaḥsthala nityavāsarasikāṃ tat-kśhānti saṃvardhinīm | padmālaṅkṛta pāṇipallavayugāṃ padmāsanasthāṃ śriyaṃ vātsalyādi guṇojjvalāṃ bhagavatīṃ vande jaganmātaram ‖ Meaning: I bow to Alarmelmangai or Sridevi, who is the Mother of… Continue reading Sri Venkateswara Prapti
Sri Venkateswara Stotra (kamalākucha)
कमलाकुच चूचुक कुंकमतो नियतारुणि तातुल नीलतनो | कमलायत लोचन लोकपते विजयीभव वेंकट शैलपते ‖ kamalākucha chūchuka kuṅkamato niyatāruṇi tātula nīlatano | kamalāyata lochana lokapate vijayībhava veṅkaṭa śailapate ‖ Meaning: Lotus like breasts of Lord are ever red with the colour of kumkum that is being sprinkled on his chest during daily worships, whereas his… Continue reading Sri Venkateswara Stotra (kamalākucha)
Sri Venkateswara Suprabhatam
कौसल्या सुप्रजा राम पूर्वासंध्या प्रवर्तते | उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ‖ 1 ‖ kausalyā suprajā rāma pūrvāsandhyā pravartate | uttiśhṭha naraśārdūla kartavyaṃ daivamāhnikam ‖ 1 ‖ O Rama, the most Excellent Son of Kaushalya; in the East the Dawn is fast approaching in this Beautiful juncture of Night and Day. Please Wake Up in… Continue reading Sri Venkateswara Suprabhatam
Chapter 17
अर्जुन उवाच | ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: | तेषां निष्ठा तु का कृष्ण सत्वमाहो रजस्तम: ॥1॥ arjuna uvācha ye śhāstra-vidhim utsṛijya yajante śhraddhayānvitāḥ teṣhāṁ niṣhṭhā tu kā kṛiṣhṇa sattvam āho rajas tamaḥ Meaning: Arjuna said: But, O Krsna, what is the state [i.e., where do the rites undertaken by them end?] of those who,… Continue reading Chapter 17
JAGANNĀTHĀŚHṬAKAM
कदाचि त्कालिन्दी तटविपिनसङ्गीतकपरो मुदा गोपीनारी वदनकमलास्वादमधुपः। रमा शम्भु ब्रह्मामर पति गणेशार्चित पदो जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥१॥ kadāchi tkāḻindī taṭavipinasaṅgītakaparo mudā gopīnārī vadanakamalāsvādamadhupaḥ ramāśambhubrahmā marapatigaṇeśārchitapado jagannāthaḥ svāmī nayanapathagāmī bhavatu me ||1|| Meaning: Sometimes Who fills the Groves (of Vrindavana) on the banks of river Kalindi (Yamuna) with the Music (of His Flute); The Music which waves and flows gently (like the waving blue waters of river Yamuna itself). Like a Black Bee Who enjoys the blooming Lotuses (in the form) of the blooming Faces ( Joyful with Bliss ) of the Cowherd Women. Whose Lotus Feet is always Worshipped by Ramaa (Devi Lakshmi), Shambhu (Shiva), Brahma, the Lord of the Devas (i.e. Indra Deva)… Continue reading JAGANNĀTHĀŚHṬAKAM