॥ अथ शुक्लयजुर्वेदीय पुरुषसूक्तः॥ atha śuklayajurvedīya puruṣasūktaḥ हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिꣳ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥ hariḥ oṃ sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt sa bhūmigͫ sarvata spṛtvā’tyatiṣṭhaddaśāṅgulam .. 1.. पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २॥ puruṣa evedagͫ sarvaṃ yadbhūtaṃ yacca bhāvyam utāmṛtatvasyeśāno yadannenātirohati .. 2.. … Continue reading PURUSHA SUKTAM
Category: Ved
गणपति अथर्व षीर्षम् GANAPATI ATHARVA SHEERSHAM
॥ गणपत्यथर्वशीर्षोपनिषत् (श्री गणेषाथर्वषीर्षम्) ॥ ॥ gaṇapatyatharvaśīrṣōpaniṣat (śrī gaṇēṣātharvaṣīrṣam) ॥ ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ ōṃ bha̠draṃ karṇē̍bhiḥ śṛṇu̠yāma̍ dēvāḥ । bha̠draṃ pa̍śyēmā̠kṣabhi̠ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭhu̠vāgṃ… Continue reading गणपति अथर्व षीर्षम् GANAPATI ATHARVA SHEERSHAM