श्रियः कांताय कल्याणनिधये निधयेऽर्थिनाम् | श्रीवेंकट निवासाय श्रीनिवासाय मंगलम् ‖ 1 ‖ śriyaḥ kāntāya kalyāṇanidhaye nidhayearthinām | śrīveṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ‖ 1 ‖ Meaning: All auspiciousness to the Lord of Sri Venkatachala, who is the beloved of Sri, who is the sea of auspicious attributes, who is the abode of Goddess Lakshmi and… Continue reading Sri Venkatesa Mangalasanam
Category: Venkateshwara Swamy
Sri Venkateswara Prapti
ईशानां जगतोऽस्य वेंकटपते र्विष्णोः परां प्रेयसीं तद्वक्षःस्थल नित्यवासरसिकां तत्-क्षांति संवर्धिनीम् | पद्मालंकृत पाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादि गुणोज्ज्वलां भगवतीं वंदे जगन्मातरम् ‖ īśānāṃ jagatoasya veṅkaṭapate rviśhṇoḥ parāṃ preyasīṃ tadvakśhaḥsthala nityavāsarasikāṃ tat-kśhānti saṃvardhinīm | padmālaṅkṛta pāṇipallavayugāṃ padmāsanasthāṃ śriyaṃ vātsalyādi guṇojjvalāṃ bhagavatīṃ vande jaganmātaram ‖ Meaning: I bow to Alarmelmangai or Sridevi, who is the Mother of… Continue reading Sri Venkateswara Prapti
Sri Venkateswara Stotra (kamalākucha)
कमलाकुच चूचुक कुंकमतो नियतारुणि तातुल नीलतनो | कमलायत लोचन लोकपते विजयीभव वेंकट शैलपते ‖ kamalākucha chūchuka kuṅkamato niyatāruṇi tātula nīlatano | kamalāyata lochana lokapate vijayībhava veṅkaṭa śailapate ‖ Meaning: Lotus like breasts of Lord are ever red with the colour of kumkum that is being sprinkled on his chest during daily worships, whereas his… Continue reading Sri Venkateswara Stotra (kamalākucha)
Sri Venkateswara Suprabhatam
कौसल्या सुप्रजा राम पूर्वासंध्या प्रवर्तते | उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ‖ 1 ‖ kausalyā suprajā rāma pūrvāsandhyā pravartate | uttiśhṭha naraśārdūla kartavyaṃ daivamāhnikam ‖ 1 ‖ O Rama, the most Excellent Son of Kaushalya; in the East the Dawn is fast approaching in this Beautiful juncture of Night and Day. Please Wake Up in… Continue reading Sri Venkateswara Suprabhatam