Shiv Manas Puja

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥ Ratnaih Kalpitam-Aasanam Hima-Jalaih Snaanam Ca Divya-Ambaram Naanaa-Ratna-Vibhuussitam Mrga-Madaa-Moda-Angkitam Candanam | Jaatii-Campaka-Bilva-Patra-Racitam Pusspam Ca Dhuupam Tathaa Diipam Deva Dayaa-Nidhe Pashupate Hrt-Kalpitam Grhyataam ||1|| Meaning: I offer an Asanam (Seat) studded with Gems for You… Continue reading Shiv Manas Puja

12 Jyotirlinga Mantra

सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालम् ॐकारेत्वमामलेश्वरम् ॥ पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् । सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥ वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे । हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । सप्त जन्म कृतं पापं स्मरणेन विनश्यति || Saurashtre Somanatham Cha Shrishaile Mallikarjunam | Ujjaiyinyam Mahakaalam Omkarama-Maleshwaram || Paralyam Vaidyanatham… Continue reading 12 Jyotirlinga Mantra

Om Namah Shivaya

ॐ नमः शिवाय Om Namah Shivaya Meaning: I bow to shiv. The Breakdown of Om Namah Shivaya Om – Before there was the universe, there was a void of pure existence and vibrationless or nothingness. Out of this void came vibration, which is known as Om or Aum (ॐ). Then slowly, the creation of the… Continue reading Om Namah Shivaya

Om Tryambakam Yajaamahe

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥ Om Tryambakam Yajaamahe Sugandhim Pusstti-Vardhanam Urvaarukam-Iva Bandhanaan Mrtyor-Mukssiiya Maa-[A]mrtaat || Meaning: Om, We Worship the Tryambaka (the Three-Eyed One), Who is Fragrant (as the Spiritual Essence), Increasing the Nourishment (of our Spiritual Core); From these many Bondages (of Samsara) similar to Cucumbers (tied to… Continue reading Om Tryambakam Yajaamahe