JAGANNĀTHĀŚHṬAKAM

  कदाचि त्कालिन्दी तटविपिनसङ्गीतकपरो मुदा गोपीनारी वदनकमलास्वादमधुपः। रमा शम्भु ब्रह्मामर पति गणेशार्चित पदो जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥१॥ kadāchi tkāḻindī taṭavipinasaṅgītakaparo mudā gopīnārī vadanakamalāsvādamadhupaḥ ramāśambhubrahmā marapatigaṇeśārchitapado jagannāthaḥ svāmī nayanapathagāmī bhavatu me ||1|| Meaning: Sometimes Who fills the Groves (of Vrindavana) on the banks of river Kalindi (Yamuna) with the Music (of His Flute); The Music which waves and flows gently (like the waving blue waters of river Yamuna itself). Like a Black Bee Who enjoys the blooming Lotuses (in the form) of the blooming Faces ( Joyful with Bliss ) of the Cowherd Women. Whose Lotus Feet is always Worshipped by Ramaa (Devi Lakshmi), Shambhu (Shiva), Brahma, the Lord of the Devas (i.e. Indra Deva)… Continue reading JAGANNĀTHĀŚHṬAKAM

कृष्णाष्टकम् Krishnastakam (Bhaje vrajaika)

  श्री कृष्णाष्टकम् भजे व्रजैकमण्डनं समस्तपापखण्डनं स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् । सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं अनंगरंगसागरं नमामि कृष्णनागरम् ॥ १॥ bhaje vrajaikamaṇḍanaṃ samastapāpakhaṇḍanaṃ svabhaktacittaraṃjanaṃ sadaiva nandanandanam supicchagucchamastakaṃ sunādaveṇuhastakaṃ anaṃgaraṃgasāgaraṃ namāmi kṛṣṇanāgaram .. 1.. I worship the naughty Krishna, the sole ornament of Vraja, Who destroys all the sins (of His devotees), Who delights the minds of His devotees,… Continue reading कृष्णाष्टकम् Krishnastakam (Bhaje vrajaika)

मधुराष्टकम् Madhurashtakm

  ॥ मधुराष्टक् ॥ madhurāṣṭak   अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १॥ adharaṃ madhuraṃ vadanaṃ madhuraṃ nayanaṃ madhuraṃ hasitaṃ madhuram hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram .. 1..   वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम्… Continue reading मधुराष्टकम् Madhurashtakm

Vakratunda Ganesh Mantra

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ Vakratunda Maha-Kaaya Surya-Kotti Samaprabha | Nirvighnam Kuru Me Deva Sarva-Kaaryeshu Sarvadaa || Oh god with curved trunk, large body whose aura is like light of crores of sun, Please make my entire work obstacle free, forever.