रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥ Ratnaih Kalpitam-Aasanam Hima-Jalaih Snaanam Ca Divya-Ambaram Naanaa-Ratna-Vibhuussitam Mrga-Madaa-Moda-Angkitam Candanam | Jaatii-Campaka-Bilva-Patra-Racitam Pusspam Ca Dhuupam Tathaa Diipam Deva Dayaa-Nidhe Pashupate Hrt-Kalpitam Grhyataam ||1|| Meaning: I offer an Asanam (Seat) studded with Gems for You… Continue reading Shiv Manas Puja
Category: Mantras
12 Jyotirlinga Mantra
सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालम् ॐकारेत्वमामलेश्वरम् ॥ पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् । सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥ वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे । हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । सप्त जन्म कृतं पापं स्मरणेन विनश्यति || Saurashtre Somanatham Cha Shrishaile Mallikarjunam | Ujjaiyinyam Mahakaalam Omkarama-Maleshwaram || Paralyam Vaidyanatham… Continue reading 12 Jyotirlinga Mantra
Om Namah Shivaya
ॐ नमः शिवाय Om Namah Shivaya Meaning: I bow to shiv. The Breakdown of Om Namah Shivaya Om – Before there was the universe, there was a void of pure existence and vibrationless or nothingness. Out of this void came vibration, which is known as Om or Aum (ॐ). Then slowly, the creation of the… Continue reading Om Namah Shivaya
Om Tryambakam Yajaamahe
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥ Om Tryambakam Yajaamahe Sugandhim Pusstti-Vardhanam Urvaarukam-Iva Bandhanaan Mrtyor-Mukssiiya Maa-[A]mrtaat || Meaning: Om, We Worship the Tryambaka (the Three-Eyed One), Who is Fragrant (as the Spiritual Essence), Increasing the Nourishment (of our Spiritual Core); From these many Bondages (of Samsara) similar to Cucumbers (tied to… Continue reading Om Tryambakam Yajaamahe
Achyutasktakam
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् | श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचंद्रं भजे ‖ 1 ‖ acyutaṃ keśavaṃ rāmanārāyaṇaṃ kṛśhṇadāmodaraṃ vāsudevaṃ harim | śrīdharaṃ mādhavaṃ gopikā vallabhaṃ jānakīnāyakaṃ rāmachandraṃ bhaje ‖ 1 ‖ Meaning: I Worship You O Acyuta (the Infallible One), I Worship You O Keshava (Who Controls everyone, Who has beautiful Hair… Continue reading Achyutasktakam
Vighneshwaray Varadaya
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धितायं। नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते॥ Vighneshwaray varadaya surapriyay, lambodharaay sakalaaya jagaditaaya. Naagaananaaya shruti-yagya vibhushitaaya, Gauri sutaaya gana naath namo namaste.
Sri Venkatesa Mangalasanam
श्रियः कांताय कल्याणनिधये निधयेऽर्थिनाम् | श्रीवेंकट निवासाय श्रीनिवासाय मंगलम् ‖ 1 ‖ śriyaḥ kāntāya kalyāṇanidhaye nidhayearthinām | śrīveṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ‖ 1 ‖ Meaning: All auspiciousness to the Lord of Sri Venkatachala, who is the beloved of Sri, who is the sea of auspicious attributes, who is the abode of Goddess Lakshmi and… Continue reading Sri Venkatesa Mangalasanam
Sri Venkateswara Prapti
ईशानां जगतोऽस्य वेंकटपते र्विष्णोः परां प्रेयसीं तद्वक्षःस्थल नित्यवासरसिकां तत्-क्षांति संवर्धिनीम् | पद्मालंकृत पाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादि गुणोज्ज्वलां भगवतीं वंदे जगन्मातरम् ‖ īśānāṃ jagatoasya veṅkaṭapate rviśhṇoḥ parāṃ preyasīṃ tadvakśhaḥsthala nityavāsarasikāṃ tat-kśhānti saṃvardhinīm | padmālaṅkṛta pāṇipallavayugāṃ padmāsanasthāṃ śriyaṃ vātsalyādi guṇojjvalāṃ bhagavatīṃ vande jaganmātaram ‖ Meaning: I bow to Alarmelmangai or Sridevi, who is the Mother of… Continue reading Sri Venkateswara Prapti
Sri Venkateswara Stotra (kamalākucha)
कमलाकुच चूचुक कुंकमतो नियतारुणि तातुल नीलतनो | कमलायत लोचन लोकपते विजयीभव वेंकट शैलपते ‖ kamalākucha chūchuka kuṅkamato niyatāruṇi tātula nīlatano | kamalāyata lochana lokapate vijayībhava veṅkaṭa śailapate ‖ Meaning: Lotus like breasts of Lord are ever red with the colour of kumkum that is being sprinkled on his chest during daily worships, whereas his… Continue reading Sri Venkateswara Stotra (kamalākucha)
Sri Venkateswara Suprabhatam
कौसल्या सुप्रजा राम पूर्वासंध्या प्रवर्तते | उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ‖ 1 ‖ kausalyā suprajā rāma pūrvāsandhyā pravartate | uttiśhṭha naraśārdūla kartavyaṃ daivamāhnikam ‖ 1 ‖ O Rama, the most Excellent Son of Kaushalya; in the East the Dawn is fast approaching in this Beautiful juncture of Night and Day. Please Wake Up in… Continue reading Sri Venkateswara Suprabhatam