Chapter 17

  अर्जुन उवाच | ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: | तेषां निष्ठा तु का कृष्ण सत्वमाहो रजस्तम: ॥1॥ arjuna uvācha ye śhāstra-vidhim utsṛijya yajante śhraddhayānvitāḥ teṣhāṁ niṣhṭhā tu kā kṛiṣhṇa sattvam āho rajas tamaḥ  Meaning: Arjuna said: But, O Krsna, what is the state [i.e., where do the rites undertaken by them end?] of those who,… Continue reading Chapter 17

Chapter 18

अर्जुन उवाच | सन्न्यासस्य महाबाहो तत्वमिच्छामि वेदितुम् | त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥1॥  arjuna uvācha sannyāsasya mahābāho tattvam ichchhāmi veditum tyāgasya cha hṛiṣhīkeśha pṛithak keśhi-niṣhūdana  Meaning: Arjuna said: O mighty-armed Hrsikesa, O slayer of (the demon) Kesi, I want to know severally the truth about sannyasa as also about tyaga. श्रीभगवानुवाच | काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु: | सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: ॥2॥  śhrī bhagavān uvācha kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayo viduḥ sarva-karma-phala-tyāgaṁ prāhus tyāgaṁ vichakṣhaṇāḥ… Continue reading Chapter 18