॥ अथ शुक्लयजुर्वेदीय पुरुषसूक्तः॥ atha śuklayajurvedīya puruṣasūktaḥ हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिꣳ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥ hariḥ oṃ sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt sa bhūmigͫ sarvata spṛtvā’tyatiṣṭhaddaśāṅgulam .. 1.. पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २॥ puruṣa evedagͫ sarvaṃ yadbhūtaṃ yacca bhāvyam utāmṛtatvasyeśāno yadannenātirohati .. 2.. … Continue reading PURUSHA SUKTAM
Author: mihir
गणपति अथर्व षीर्षम् GANAPATI ATHARVA SHEERSHAM
॥ गणपत्यथर्वशीर्षोपनिषत् (श्री गणेषाथर्वषीर्षम्) ॥ ॥ gaṇapatyatharvaśīrṣōpaniṣat (śrī gaṇēṣātharvaṣīrṣam) ॥ ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ ōṃ bha̠draṃ karṇē̍bhiḥ śṛṇu̠yāma̍ dēvāḥ । bha̠draṃ pa̍śyēmā̠kṣabhi̠ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭhu̠vāgṃ… Continue reading गणपति अथर्व षीर्षम् GANAPATI ATHARVA SHEERSHAM
गोविंद बोलो हरि गोपाल बोलो Govind Bolo Hari Gopal Bolo
વામન અમૃતવાણી Vaman Amritvani
मारा घट माँ Mara Ghat Ma Birajta
मारा घाट माँ बिराजता, श्रीनाथजी यमुनाजी महाप्रभुजी, मरू मनडु छे गोकुल वानरा वन, मारा तन ना आंगनिया माँ तुलसी ना वन, मारा प्राण जीवन , मारा घट माँ बिराजता, श्रीनाथजी यमुनाजी महाप्रभुजी Mara Ghat Ma Birajta, Srinathji Yahmunaji Mahaprabhuji, Maru Mandu Chhe Gokul Vanara Van, Mara Tan Na Aanganiya Ma Tulsi Na Van, Mara Praan… Continue reading मारा घट माँ Mara Ghat Ma Birajta
कृष्णाष्टकम् Krishnastakam (Bhaje vrajaika)
श्री कृष्णाष्टकम् भजे व्रजैकमण्डनं समस्तपापखण्डनं स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् । सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं अनंगरंगसागरं नमामि कृष्णनागरम् ॥ १॥ bhaje vrajaikamaṇḍanaṃ samastapāpakhaṇḍanaṃ svabhaktacittaraṃjanaṃ sadaiva nandanandanam supicchagucchamastakaṃ sunādaveṇuhastakaṃ anaṃgaraṃgasāgaraṃ namāmi kṛṣṇanāgaram .. 1.. I worship the naughty Krishna, the sole ornament of Vraja, Who destroys all the sins (of His devotees), Who delights the minds of His devotees,… Continue reading कृष्णाष्टकम् Krishnastakam (Bhaje vrajaika)
मधुराष्टकम् Madhurashtakm
॥ मधुराष्टक् ॥ madhurāṣṭak अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १॥ adharaṃ madhuraṃ vadanaṃ madhuraṃ nayanaṃ madhuraṃ hasitaṃ madhuram hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram .. 1.. वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम्… Continue reading मधुराष्टकम् Madhurashtakm
गोविन्द दामोदर माधवेति Govind Damodar Stuti
જય કાના કાળા Jay Kana Kala
ओम जय काना काळा, प्रभु जय काना काळा मीठी मोरली वाळा (2) गोपी ना प्यारा … ओम जय काना काळा oma jaya kānā kāl̤ā, prabhu jaya kānā kāl̤ā mīṭhī moralī vāl̤ā (2) gopī nā pyārā … oma jaya kānā kāl̤ā कामण गारा कान कामण बहु कीधा, प्रभु कामण बहु कीधा माखण चोरी मोहन (2) चित्त… Continue reading જય કાના કાળા Jay Kana Kala
આજ ની ઘડી તે રળિયામણી Aaj Ni Ghadi Te Radhiyamani