Shri Vishnu Sahatra Naam Strorta

 

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ 1 ॥
ōṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujam ।
prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē ॥ 1 ॥

यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ 2 ॥
yasyadviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam ।
vighnaṃ nighnanti satataṃ viṣvaksēnaṃ tamāśrayē ॥ 2 ॥

पूर्व पीठिका | pūrva pīṭhikā
व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ 3 ॥
vyāsaṃ vasiṣṭha naptāraṃ śaktēḥ pautramakalmaṣam ।
parāśarātmajaṃ vandē śukatātaṃ tapōnidhim ॥ 3 ॥

व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ 4 ॥
vyāsāya viṣṇu rūpāya vyāsarūpāya viṣṇavē ।
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ ॥ 4 ॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैक रूप रूपाय विष्णवे सर्वजिष्णवे ॥ 5 ॥
avikārāya śuddhāya nityāya paramātmanē ।
sadaika rūpa rūpāya viṣṇavē sarvajiṣṇavē ॥ 5 ॥

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ 6 ॥
yasya smaraṇamātrēṇa janmasaṃsārabandhanāt ।
vimuchyatē namastasmai viṣṇavē prabhaviṣṇavē ॥ 6 ॥

ॐ नमो विष्णवे प्रभविष्णवे ।
ōṃ namō viṣṇavē prabhaviṣṇavē ।

श्री वैशम्पायन उवाच | śrī vaiśampāyana uvācha
श्रुत्वा धर्मा नशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्य भाषत ॥ 7 ॥
śrutvā dharmā naśēṣēṇa pāvanāni cha sarvaśaḥ ।
yudhiṣṭhiraḥ śāntanavaṃ punarēvābhya bhāṣata ॥ 7 ॥

युधिष्ठिर उवाच | yudhiṣṭhira uvācha
किमेकं दैवतं लोके किं वाऽप्येकं परायणं
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ 8 ॥
kimēkaṃ daivataṃ lōkē kiṃ vā’pyēkaṃ parāyaṇaṃ
stuvantaḥ kaṃ kamarchantaḥ prāpnuyurmānavāḥ śubham ॥ 8 ॥

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसार बन्धनात् ॥ 9 ॥
kō dharmaḥ sarvadharmāṇāṃ bhavataḥ paramō mataḥ ।
kiṃ japanmuchyatē janturjanmasaṃsāra bandhanāt ॥ 9 ॥

श्री भीष्म उवाच | śrī bhīṣma uvācha
जगत्प्रभुं देवदेव मनन्तं पुरुषोत्तमम् ।
स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः ॥ 10 ॥
jagatprabhuṃ dēvadēva manantaṃ puruṣōttamam ।
stuvannāma sahasrēṇa puruṣaḥ satatōtthitaḥ ॥ 10 ॥

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ 11 ॥
tamēva chārchayannityaṃ bhaktyā puruṣamavyayam ।
dhyāyan stuvannamasyaṃścha yajamānastamēva cha ॥ 11 ॥

अनादि निधनं विष्णुं सर्वलोक महेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्व दुःखातिगो भवेत् ॥ 12 ॥
anādi nidhanaṃ viṣṇuṃ sarvalōka mahēśvaram ।
lōkādhyakṣaṃ stuvannityaṃ sarva duḥkhātigō bhavēt ॥ 12 ॥

ब्रह्मण्यं सर्व धर्मज्ञं लोकानां कीर्ति वर्धनम् ।
लोकनाथं महद्भूतं सर्वभूत भवोद्भवम्॥ 13 ॥
brahmaṇyaṃ sarva dharmajñaṃ lōkānāṃ kīrti vardhanam ।
lōkanāthaṃ mahadbhūtaṃ sarvabhūta bhavōdbhavam॥ 13 ॥

एष मे सर्व धर्माणां धर्मोऽधिक तमोमतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ 14 ॥
ēṣa mē sarva dharmāṇāṃ dharmō’dhika tamōmataḥ ।
yadbhaktyā puṇḍarīkākṣaṃ stavairarchēnnaraḥ sadā ॥ 14 ॥

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् । 15 ॥
paramaṃ yō mahattējaḥ paramaṃ yō mahattapaḥ ।
paramaṃ yō mahadbrahma paramaṃ yaḥ parāyaṇam । 15 ॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ 16 ॥
pavitrāṇāṃ pavitraṃ yō maṅgaḻānāṃ cha maṅgaḻam ।
daivataṃ dēvatānāṃ cha bhūtānāṃ yō’vyayaḥ pitā ॥ 16 ॥

यतः सर्वाणि भूतानि भवन्त्यादि युगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ 17 ॥
yataḥ sarvāṇi bhūtāni bhavantyādi yugāgamē ।
yasmiṃścha pralayaṃ yānti punarēva yugakṣayē ॥ 17 ॥

तस्य लोक प्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नाम सहस्रं मे श्रुणु पाप भयापहम् ॥ 18 ॥
tasya lōka pradhānasya jagannāthasya bhūpatē ।
viṣṇōrnāma sahasraṃ mē śruṇu pāpa bhayāpaham ॥ 18 ॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ 19 ॥
yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ ।
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē ॥ 19 ॥

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ 20 ॥
ṛṣirnāmnāṃ sahasrasya vēdavyāsō mahāmuniḥ ॥
Chandō’nuṣṭup tathā dēvō bhagavān dēvakīsutaḥ ॥ 20 ॥

अमृतां शूद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥ 21 ॥
amṛtāṃ śūdbhavō bījaṃ śaktirdēvakinandanaḥ ।
trisāmā hṛdayaṃ tasya śāntyarthē viniyujyatē ॥ 21 ॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् ॥ 22 ॥
viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ mahēśvaram ॥
anēkarūpa daityāntaṃ namāmi puruṣōttamam ॥ 22 ॥

पूर्वन्यासः | pūrvanyāsaḥ
अस्य श्री विष्णोर्दिव्य सहस्रनाम स्तोत्र महामन्त्रस्य ॥
asya śrī viṣṇōrdivya sahasranāma stōtra mahāmantrasya ॥

श्री वेदव्यासो भगवान् ऋषिः ।
śrī vēdavyāsō bhagavān ṛṣiḥ ।

अनुष्टुप् छन्दः ।
anuṣṭup Chandaḥ ।

श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇō dēvatā ।

अमृतांशूद्भवो भानुरिति बीजम् ।
amṛtāṃśūdbhavō bhānuriti bījam ।

देवकीनन्दनः स्रष्टेति शक्तिः ।
dēvakīnandanaḥ sraṣṭēti śaktiḥ ।

उद्भवः, क्षोभणो देव इति परमोमन्त्रः ।
udbhavaḥ, kṣōbhaṇō dēva iti paramōmantraḥ ।

शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
śaṅkhabhṛnnandakī chakrīti kīlakam ।

शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
śārṅgadhanvā gadādhara ityastram ।

रथाङ्गपाणि रक्षोभ्य इति नेत्रम् ।
rathāṅgapāṇi rakṣōbhya iti nētram ।

त्रिसामासामगः सामेति कवचम् ।
trisāmāsāmagaḥ sāmēti kavacham ।

आनन्दं परब्रह्मेति योनिः ।
ānandaṃ parabrahmēti yōniḥ ।

ऋतुस्सुदर्शनः काल इति दिग्बन्धः ॥
ṛtussudarśanaḥ kāla iti digbandhaḥ ॥

श्रीविश्वरूप इति ध्यानम् ।
śrīviśvarūpa iti dhyānam ।

श्री महाविष्णु प्रीत्यर्थे सहस्रनाम जपे पारायणे विनियोगः ।
śrī mahāviṣṇu prītyarthē sahasranāma japē pārāyaṇē viniyōgaḥ ।

करन्यासः | karanyāsaḥ
विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः
viśvaṃ viṣṇurvaṣaṭkāra ityaṅguṣṭhābhyāṃ namaḥ

अमृतां शूद्भवो भानुरिति तर्जनीभ्यां नमः
amṛtāṃ śūdbhavō bhānuriti tarjanībhyāṃ namaḥ

ब्रह्मण्यो ब्रह्मकृत् ब्रह्मेति मध्यमाभ्यां नमः
brahmaṇyō brahmakṛt brahmēti madhyamābhyāṃ namaḥ

सुवर्णबिन्दु रक्षोभ्य इति अनामिकाभ्यां नमः
suvarṇabindu rakṣōbhya iti anāmikābhyāṃ namaḥ

निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः
nimiṣō’nimiṣaḥ sragvīti kaniṣṭhikābhyāṃ namaḥ

रथाङ्गपाणि रक्षोभ्य इति करतल करपृष्ठाभ्यां नमः
rathāṅgapāṇi rakṣōbhya iti karatala karapṛṣṭhābhyāṃ namaḥ

अङ्गन्यासः | aṅganyāsaḥ
सुव्रतः सुमुखः सूक्ष्म इति ज्ञानाय हृदयाय नमः
suvrataḥ sumukhaḥ sūkṣma iti jñānāya hṛdayāya namaḥ

सहस्रमूर्तिः विश्वात्मा इति ऐश्वर्याय शिरसे स्वाहा
sahasramūrtiḥ viśvātmā iti aiśvaryāya śirasē svāhā

सहस्रार्चिः सप्तजिह्व इति शक्त्यै शिखायै वषट्
sahasrārchiḥ saptajihva iti śaktyai śikhāyai vaṣaṭ

त्रिसामा सामगस्सामेति बलाय कवचाय हुं
trisāmā sāmagassāmēti balāya kavachāya huṃ

रथाङ्गपाणि रक्षोभ्य इति नेत्राभ्यां वौषट्
rathāṅgapāṇi rakṣōbhya iti nētrābhyāṃ vauṣaṭ

शाङ्गधन्वा गदाधर इति वीर्याय अस्त्रायफट्
śāṅgadhanvā gadādhara iti vīryāya astrāyaphaṭ

ऋतुः सुदर्शनः काल इति दिग्भन्धः
ṛtuḥ sudarśanaḥ kāla iti digbhandhaḥ

ध्यानम् | dhyānam
क्षीरोधन्वत्प्रदेशे शुचिमणिविलसत्सैकतेमौक्तिकानां
मालाक्लुप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
kṣīrōdhanvatpradēśē śuchimaṇivilasatsaikatēmauktikānāṃ
mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ ।

शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ 1 ॥
śubhrairabhrairadabhrairuparivirachitairmuktapīyūṣa varṣaiḥ
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ ॥ 1 ॥

भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरोद्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
hūḥ pādau yasya nābhirviyadasuranilaśchandra sūryau cha nētrē
karṇāvāśāḥ śirōdyaurmukhamapi dahanō yasya vāstēyamabdhiḥ ।

अन्तःस्थं यस्य विश्वं सुर नरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रं रम्यते तं त्रिभुवन वपुशं विष्णुमीशं नमामि ॥ 2 ॥
antaḥsthaṃ yasya viśvaṃ sura narakhagagōbhōgigandharvadaityaiḥ
chitraṃ raṃ ramyatē taṃ tribhuvana vapuśaṃ viṣṇumīśaṃ namāmi ॥ 2 ॥

ॐ नमो भगवते वासुदेवाय !
ōṃ namō bhagavatē vāsudēvāya !

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ surēśaṃ
viśvādhāraṃ gaganasadṛśaṃ mēghavarṇaṃ śubhāṅgam ।

लक्ष्मीकान्तं कमलनयनं योगिहृर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ 3 ॥
lakṣmīkāntaṃ kamalanayanaṃ yōgihṛrdhyānagamyam
vandē viṣṇuṃ bhavabhayaharaṃ sarvalōkaikanātham ॥ 3 ॥

मेघश्यामं पीतकौशेयवासं
श्रीवत्साकं कौस्तुभोद्भासिताङ्गम् ।
mēghaśyāmaṃ pītakauśēyavāsaṃ
śrīvatsākaṃ kaustubhōdbhāsitāṅgam ।

पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ 4 ॥
puṇyōpētaṃ puṇḍarīkāyatākṣaṃ
viṣṇuṃ vandē sarvalōkaikanātham ॥ 4 ॥

नमः समस्त भूतानां आदि भूताय भूभृते ।
अनेकरूप रूपाय विष्णवे प्रभविष्णवे ॥ 5॥
namaḥ samasta bhūtānāṃ ādi bhūtāya bhūbhṛtē ।
anēkarūpa rūpāya viṣṇavē prabhaviṣṇavē ॥ 5॥

सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
saśaṅkhachakraṃ sakirīṭakuṇḍalaṃ
sapītavastraṃ sarasīruhēkṣaṇam ।

सहार वक्षःस्थल शोभि कौस्तुभं
नमामि विष्णुं शिरसा चतुर्भुजम् । 6॥
sahāra vakṣaḥsthala śōbhi kaustubhaṃ
namāmi viṣṇuṃ śirasā chaturbhujam । 6॥

छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलङ्कृतम् ॥ 7 ॥
Chāyāyāṃ pārijātasya hēmasiṃhāsanōpari
āsīnamambudaśyāmamāyatākṣamalaṅkṛtam ॥ 7 ॥

चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसम्
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ 8 ॥
chandrānanaṃ chaturbāhuṃ śrīvatsāṅkita vakṣasam
rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśrayē ॥ 8 ॥

स्तोत्रम् | stōtram

हरिः ओम्
hariḥ ōm

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ 1 ॥
viśvaṃ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ ।
bhūtakṛdbhūtabhṛdbhāvō bhūtātmā bhūtabhāvanaḥ ॥ 1 ॥

पूतात्मा परमात्मा च मुक्तानां परमागतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ 2 ॥
pūtātmā paramātmā cha muktānāṃ paramāgatiḥ ।
avyayaḥ puruṣaḥ sākṣī kṣētrajñō’kṣara ēva cha ॥ 2 ॥

योगो योगविदां नेता प्रधान पुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ 3 ॥
yōgō yōgavidāṃ nētā pradhāna puruṣēśvaraḥ ।
nārasiṃhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ ॥ 3 ॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ 4 ॥
sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ ।
sambhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ ॥ 4 ॥

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ 5 ॥
svayambhūḥ śambhurādityaḥ puṣkarākṣō mahāsvanaḥ ।
anādinidhanō dhātā vidhātā dhāturuttamaḥ ॥ 5 ॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ 6 ॥
apramēyō hṛṣīkēśaḥ padmanābhō’maraprabhuḥ ।
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirō dhruvaḥ ॥ 6 ॥

अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ 7 ॥
agrāhyaḥ śāśvatō kṛṣṇō lōhitākṣaḥ pratardanaḥ ।
prabhūtastrikakubdhāma pavitraṃ maṅgaḻaṃ param ॥ 7 ॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ 8 ॥
īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ ।
hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ ॥ 8 ॥

ईश्वरो विक्रमीधन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥ 9 ॥
īśvarō vikramīdhanvī mēdhāvī vikramaḥ kramaḥ ।
anuttamō durādharṣaḥ kṛtajñaḥ kṛtirātmavān॥ 9 ॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहस्संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ 10 ॥
surēśaḥ śaraṇaṃ śarma viśvarētāḥ prajābhavaḥ ।
ahassaṃvatsarō vyāḻaḥ pratyayaḥ sarvadarśanaḥ ॥ 10 ॥

अजस्सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ॥ 11 ॥
ajassarvēśvaraḥ siddhaḥ siddhiḥ sarvādirachyutaḥ ।
vṛṣākapiramēyātmā sarvayōgavinissṛtaḥ ॥ 11 ॥

वसुर्वसुमनाः सत्यः समात्मा सम्मितस्समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ 12 ॥
vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ ।
amōghaḥ puṇḍarīkākṣō vṛṣakarmā vṛṣākṛtiḥ ॥ 12 ॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ 13 ॥
rudrō bahuśirā babhrurviśvayōniḥ śuchiśravāḥ ।
amṛtaḥ śāśvatasthāṇurvarārōhō mahātapāḥ ॥ 13 ॥

सर्वगः सर्व विद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥ 14 ॥
sarvagaḥ sarva vidbhānurviṣvaksēnō janārdanaḥ ।
vēdō vēdavidavyaṅgō vēdāṅgō vēdavitkaviḥ ॥ 14 ॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ 15 ॥
lōkādhyakṣaḥ surādhyakṣō dharmādhyakṣaḥ kṛtākṛtaḥ ।
chaturātmā chaturvyūhaśchaturdaṃṣṭraśchaturbhujaḥ ॥ 15 ॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ 16 ॥
bhrājiṣṇurbhōjanaṃ bhōktā sahiṣṇurjagadādijaḥ ।
anaghō vijayō jētā viśvayōniḥ punarvasuḥ ॥ 16 ॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ 17 ॥
upēndrō vāmanaḥ prāṃśuramōghaḥ śuchirūrjitaḥ ।
atīndraḥ saṅgrahaḥ sargō dhṛtātmā niyamō yamaḥ ॥ 17 ॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ 18 ॥
vēdyō vaidyaḥ sadāyōgī vīrahā mādhavō madhuḥ ।
atīndriyō mahāmāyō mahōtsāhō mahābalaḥ ॥ 18 ॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ 19 ॥
mahābuddhirmahāvīryō mahāśaktirmahādyutiḥ ।
anirdēśyavapuḥ śrīmānamēyātmā mahādridhṛk ॥ 19 ॥

महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ 20 ॥
mahēśvāsō mahībhartā śrīnivāsaḥ satāṅgatiḥ ।
aniruddhaḥ surānandō gōvindō gōvidāṃ patiḥ ॥ 20 ॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ 21 ॥
marīchirdamanō haṃsaḥ suparṇō bhujagōttamaḥ ।
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ ॥ 21 ॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ 22 ॥
amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ ।
ajō durmarṣaṇaḥ śāstā viśrutātmā surārihā ॥ 22 ॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ 23 ॥
gururgurutamō dhāma satyaḥ satyaparākramaḥ ।
nimiṣō’nimiṣaḥ sragvī vāchaspatirudāradhīḥ ॥ 23 ॥

अग्रणीग्रामणीः श्रीमान् न्यायो नेता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ 24 ॥
agraṇīgrāmaṇīḥ śrīmān nyāyō nētā samīraṇaḥ
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ॥ 24 ॥

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥ 25 ॥
āvartanō nivṛttātmā saṃvṛtaḥ sampramardanaḥ ।
ahaḥ saṃvartakō vahniranilō dharaṇīdharaḥ ॥ 25 ॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ 26 ॥
suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ ।
satkartā satkṛtaḥ sādhurjahnurnārāyaṇō naraḥ ॥ 26 ॥

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धि साधनः ॥ 27 ॥
asaṅkhyēyō’pramēyātmā viśiṣṭaḥ śiṣṭakṛchChuchiḥ ।
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhi sādhanaḥ ॥ 27 ॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ 28 ॥
vṛṣāhī vṛṣabhō viṣṇurvṛṣaparvā vṛṣōdaraḥ ।
vardhanō vardhamānaścha viviktaḥ śrutisāgaraḥ ॥ 28 ॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ 29 ॥
subhujō durdharō vāgmī mahēndrō vasudō vasuḥ ।
naikarūpō bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ ॥ 29 ॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्दः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ 30 ॥
ōjastējōdyutidharaḥ prakāśātmā pratāpanaḥ ।
ṛddaḥ spaṣṭākṣarō mantraśchandrāṃśurbhāskaradyutiḥ ॥ 30 ॥

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ 31 ॥
amṛtāṃśūdbhavō bhānuḥ śaśabinduḥ surēśvaraḥ ।
auṣadhaṃ jagataḥ sētuḥ satyadharmaparākramaḥ ॥ 31 ॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ 32 ॥
bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō’nalaḥ ।
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ॥ 32 ॥

युगादि कृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ 33 ॥
yugādi kṛdyugāvartō naikamāyō mahāśanaḥ ।
adṛśyō vyaktarūpaścha sahasrajidanantajit ॥ 33 ॥

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ 34 ॥
iṣṭō’viśiṣṭaḥ śiṣṭēṣṭaḥ śikhaṇḍī nahuṣō vṛṣaḥ ।
krōdhahā krōdhakṛtkartā viśvabāhurmahīdharaḥ ॥ 34 ॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपान्निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ 35 ॥
achyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ ।
apānnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ ॥ 35 ॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्धरः ॥ 36 ॥
skandaḥ skandadharō dhuryō varadō vāyuvāhanaḥ ।
vāsudēvō bṛhadbhānurādidēvaḥ purandharaḥ ॥ 36 ॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ 37 ॥
aśōkastāraṇastāraḥ śūraḥ śaurirjanēśvaraḥ ।
anukūlaḥ śatāvartaḥ padmī padmanibhēkṣaṇaḥ ॥ 37 ॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ 38 ॥
padmanābhō’ravindākṣaḥ padmagarbhaḥ śarīrabhṛt ।
mahardhirṛddhō vṛddhātmā mahākṣō garuḍadhvajaḥ ॥ 38 ॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ 39 ॥
atulaḥ śarabhō bhīmaḥ samayajñō havirhariḥ ।
sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñjayaḥ ॥ 39 ॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ 40 ॥
vikṣarō rōhitō mārgō hēturdāmōdaraḥ sahaḥ ।
mahīdharō mahābhāgō vēgavānamitāśanaḥ ॥ 40 ॥

उद्भवः, क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ 41 ॥
udbhavaḥ, kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ ।
karaṇaṃ kāraṇaṃ kartā vikartā gahanō guhaḥ ॥ 41 ॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ॥ 42 ॥
vyavasāyō vyavasthānaḥ saṃsthānaḥ sthānadō dhruvaḥ ।
parardhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhēkṣaṇaḥ ॥ 42 ॥

रामो विरामो विरजो मार्गोनेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्मोधर्म विदुत्तमः ॥ 43 ॥
rāmō virāmō virajō mārgōnēyō nayō’nayaḥ ।
vīraḥ śaktimatāṃ śrēṣṭhō dharmōdharma viduttamaḥ ॥ 43 ॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ 44 ॥
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ ।
hiraṇyagarbhaḥ śatrughnō vyāptō vāyuradhōkṣajaḥ ॥ 44 ॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ 45 ॥
ṛtuḥ sudarśanaḥ kālaḥ paramēṣṭhī parigrahaḥ ।
ugraḥ saṃvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ ॥ 45 ॥

विस्तारः स्थावर स्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ 46 ॥
vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayam ।
arthō’narthō mahākōśō mahābhōgō mahādhanaḥ ॥ 46 ॥

अनिर्विण्णः स्थविष्ठो भूद्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः, क्षामः समीहनः ॥ 47 ॥
anirviṇṇaḥ sthaviṣṭhō bhūddharmayūpō mahāmakhaḥ ।
nakṣatranēmirnakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ ॥ 47 ॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सताङ्गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ 48 ॥
yajña ijyō mahējyaścha kratuḥ satraṃ satāṅgatiḥ ।
sarvadarśī vimuktātmā sarvajñō jñānamuttamam ॥ 48 ॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीर बाहुर्विदारणः ॥ 49 ॥
suvrataḥ sumukhaḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhṛt ।
manōharō jitakrōdhō vīra bāhurvidāraṇaḥ ॥ 49 ॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्। ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ 50 ॥
svāpanaḥ svavaśō vyāpī naikātmā naikakarmakṛt। ।
vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ ॥ 50 ॥

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्॥
अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ॥ 51 ॥
svāpanaḥ svavaśō vyāpī naikātmā naikakarmakṛt। ।
vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ ॥ 50 ॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूत महेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ 52 ॥
gabhastinēmiḥ sattvasthaḥ siṃhō bhūta mahēśvaraḥ ।
ādidēvō mahādēvō dēvēśō dēvabhṛdguruḥ ॥ 52 ॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ 53 ॥
uttarō gōpatirgōptā jñānagamyaḥ purātanaḥ ।
śarīra bhūtabhṛd bhōktā kapīndrō bhūridakṣiṇaḥ ॥ 53 ॥

सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥ 54 ॥
sōmapō’mṛtapaḥ sōmaḥ purujit purusattamaḥ ।
vinayō jayaḥ satyasandhō dāśārhaḥ sātvatāṃ patiḥ ॥ 54 ॥

जीवो विनयिता साक्षी मुकुन्दोऽमित विक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधि शयोन्तकः ॥ 55 ॥
jīvō vinayitā sākṣī mukundō’mita vikramaḥ ।
ambhōnidhiranantātmā mahōdadhi śayōntakaḥ ॥ 55 ॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दोऽनन्दनोनन्दः सत्यधर्मा त्रिविक्रमः ॥ 56 ॥
ajō mahārhaḥ svābhāvyō jitāmitraḥ pramōdanaḥ ।
ānandō’nandanōnandaḥ satyadharmā trivikramaḥ ॥ 56 ॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ 57 ॥
maharṣiḥ kapilāchāryaḥ kṛtajñō mēdinīpatiḥ ।
tripadastridaśādhyakṣō mahāśṛṅgaḥ kṛtāntakṛt ॥ 57 ॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्र गदाधरः ॥ 58 ॥
mahāvarāhō gōvindaḥ suṣēṇaḥ kanakāṅgadī ।
guhyō gabhīrō gahanō guptaśchakra gadādharaḥ ॥ 58 ॥

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ 59 ॥
vēdhāḥ svāṅgō’jitaḥ kṛṣṇō dṛḍhaḥ saṅkarṣaṇō’chyutaḥ ।
varuṇō vāruṇō vṛkṣaḥ puṣkarākṣō mahāmanāḥ ॥ 59 ॥

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ 60 ॥
bhagavān bhagahā”nandī vanamālī halāyudhaḥ ।
ādityō jyōtirādityaḥ sahiṣṇurgatisattamaḥ ॥ 60 ॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ 61 ॥
sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ ।
divaḥspṛk sarvadṛgvyāsō vāchaspatirayōnijaḥ ॥ 61 ॥

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
सन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्। 62 ॥
trisāmā sāmagaḥ sāma nirvāṇaṃ bhēṣajaṃ bhiṣak ।
sanyāsakṛchChamaḥ śāntō niṣṭhā śāntiḥ parāyaṇam। 62 ॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ 63 ॥
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvalēśayaḥ ।
gōhitō gōpatirgōptā vṛṣabhākṣō vṛṣapriyaḥ ॥ 63 ॥

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ 64 ॥
anivartī nivṛttātmā saṅkṣēptā kṣēmakṛchChivaḥ ।
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ ॥ 64 ॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमा~ंल्लोकत्रयाश्रयः ॥ 65 ॥
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ ।
śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmā~ṃllōkatrayāśrayaḥ ॥ 65 ॥

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिच्छिन्नसंशयः ॥ 66 ॥
svakṣaḥ svaṅgaḥ śatānandō nandirjyōtirgaṇēśvaraḥ ।
vijitātmā’vidhēyātmā satkīrtichChinnasaṃśayaḥ ॥ 66 ॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ 67 ॥
udīrṇaḥ sarvataśchakṣuranīśaḥ śāśvatasthiraḥ ।
bhūśayō bhūṣaṇō bhūtirviśōkaḥ śōkanāśanaḥ ॥ 67 ॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ 68 ॥
archiṣmānarchitaḥ kumbhō viśuddhātmā viśōdhanaḥ ।
aniruddhō’pratirathaḥ pradyumnō’mitavikramaḥ ॥ 68 ॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ 69 ॥
kālanēminihā vīraḥ śauriḥ śūrajanēśvaraḥ ।
trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ ॥ 69 ॥

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ 70 ॥
kāmadēvaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ ।
anirdēśyavapurviṣṇurvīrō’nantō dhanañjayaḥ ॥ 70 ॥

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ 71 ॥
brahmaṇyō brahmakṛd brahmā brahma brahmavivardhanaḥ ।
brahmavid brāhmaṇō brahmī brahmajñō brāhmaṇapriyaḥ ॥ 71 ॥

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ 72 ॥
mahākramō mahākarmā mahātējā mahōragaḥ ।
mahākraturmahāyajvā mahāyajñō mahāhaviḥ ॥ 72 ॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ 73 ॥
stavyaḥ stavapriyaḥ stōtraṃ stutiḥ stōtā raṇapriyaḥ ।
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ ॥ 73 ॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ 74 ॥
manōjavastīrthakarō vasurētā vasupradaḥ ।
vasupradō vāsudēvō vasurvasumanā haviḥ ॥ 74 ॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ 75 ॥
sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ ।
śūrasēnō yaduśrēṣṭhaḥ sannivāsaḥ suyāmunaḥ ॥ 75 ॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ 76 ॥
bhūtāvāsō vāsudēvaḥ sarvāsunilayō’nalaḥ ।
darpahā darpadō dṛptō durdharō’thāparājitaḥ ॥ 76 ॥

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ 77 ॥
viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān ।
anēkamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ ॥ 77 ॥

एको नैकः सवः कः किं यत्तत् पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ 78 ॥
ēkō naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamam ।
lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ ॥ 78 ॥

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ 79 ॥
suvarṇavarṇō hēmāṅgō varāṅgaśchandanāṅgadī ।
vīrahā viṣamaḥ śūnyō ghṛtāśīrachalaśchalaḥ ॥ 79 ॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ 80 ॥
amānī mānadō mānyō lōkasvāmī trilōkadhṛk ।
sumēdhā mēdhajō dhanyaḥ satyamēdhā dharādharaḥ ॥ 80 ॥

तेजोऽवृषो द्युतिधरः सर्वशस्त्रभृतांवरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ 81 ॥
tējō’vṛṣō dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ ।
pragrahō nigrahō vyagrō naikaśṛṅgō gadāgrajaḥ ॥ 81 ॥

चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ 82 ॥
chaturmūrti śchaturbāhu śchaturvyūha śchaturgatiḥ ।
chaturātmā chaturbhāvaśchaturvēdavidēkapāt ॥ 82 ॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ 83 ॥
samāvartō’nivṛttātmā durjayō duratikramaḥ ।
durlabhō durgamō durgō durāvāsō durārihā ॥ 83 ॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ 84 ॥
śubhāṅgō lōkasāraṅgaḥ sutantustantuvardhanaḥ ।
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ॥ 84 ॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ 85 ॥
udbhavaḥ sundaraḥ sundō ratnanābhaḥ sulōchanaḥ ।
arkō vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī ॥ 85 ॥

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाहृदो महागर्तो महाभूतो महानिधिः ॥ 86 ॥
suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ ।
mahāhṛdō mahāgartō mahābhūtō mahānidhiḥ ॥ 86 ॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ 87 ॥
suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ ।
mahāhṛdō mahāgartō mahābhūtō mahānidhiḥ ॥ 86 ॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्र निषूदनः ॥ 88 ॥
sulabhaḥ suvrataḥ siddhaḥ śatrujichChatrutāpanaḥ ।
nyagrōdhō’dumbarō’śvatthaśchāṇūrāndhra niṣūdanaḥ ॥ 88 ॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ 89 ॥
sahasrārchiḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ ।
amūrtiranaghō’chintyō bhayakṛdbhayanāśanaḥ ॥ 89 ॥

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ 90 ॥
sahasrārchiḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ ।
amūrtiranaghō’chintyō bhayakṛdbhayanāśanaḥ ॥ 89 ॥

भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः, क्षामः सुपर्णो वायुवाहनः ॥ 91 ॥
bhārabhṛt kathitō yōgī yōgīśaḥ sarvakāmadaḥ ।
āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇō vāyuvāhanaḥ ॥ 91 ॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ 92 ॥
dhanurdharō dhanurvēdō daṇḍō damayitā damaḥ ।
aparājitaḥ sarvasahō niyantā’niyamō’yamaḥ ॥ 92 ॥

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ 93 ॥
sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ ।
abhiprāyaḥ priyārhō’rhaḥ priyakṛt prītivardhanaḥ ॥ 93 ॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ 94 ॥
vihāyasagatirjyōtiḥ suruchirhutabhugvibhuḥ ।
ravirvirōchanaḥ sūryaḥ savitā ravilōchanaḥ ॥ 94 ॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ॥ 95 ॥
anantō hutabhugbhōktā sukhadō naikajō’grajaḥ ।
anirviṇṇaḥ sadāmarṣī lōkadhiṣṭhānamadbhutaḥ ॥ 95 ॥

सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्तिः स्वस्तिभुक् स्वस्तिदक्षिणः ॥ 96 ॥
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ ।
svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakṣiṇaḥ ॥ 96 ॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ 97 ॥
araudraḥ kuṇḍalī chakrī vikramyūrjitaśāsanaḥ ।
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ॥ 97 ॥

अक्रूरः पेशलो दक्षो दक्षिणः, क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ 98 ॥
akrūraḥ pēśalō dakṣō dakṣiṇaḥ, kṣamiṇāṃvaraḥ ।
vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ ॥ 98 ॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ 99 ॥
uttāraṇō duṣkṛtihā puṇyō duḥsvapnanāśanaḥ ।
vīrahā rakṣaṇaḥ santō jīvanaḥ paryavasthitaḥ ॥ 99 ॥

अनन्तरूपोऽनन्त श्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ 100 ॥
anantarūpō’nanta śrīrjitamanyurbhayāpahaḥ ।
chaturaśrō gabhīrātmā vidiśō vyādiśō diśaḥ ॥ 100 ॥

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ 101 ॥
anādirbhūrbhuvō lakṣmīḥ suvīrō ruchirāṅgadaḥ ।
jananō janajanmādirbhīmō bhīmaparākramaḥ ॥ 101 ॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ 102 ॥
ādhāranilayō’dhātā puṣpahāsaḥ prajāgaraḥ ।
ūrdhvagaḥ satpathāchāraḥ prāṇadaḥ praṇavaḥ paṇaḥ ॥ 102 ॥

प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ 103 ॥
pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ ।
tattvaṃ tattvavidēkātmā janmamṛtyujarātigaḥ ॥ 103 ॥

भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ 104 ॥
bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ ।
yajñō yajñapatiryajvā yajñāṅgō yajñavāhanaḥ ॥ 104 ॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ 105 ॥
yajñabhṛd yajñakṛd yajñī yajñabhuk yajñasādhanaḥ ।
yajñāntakṛd yajñaguhyamannamannāda ēva cha ॥ 105 ॥

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ 106 ॥
ātmayōniḥ svayañjātō vaikhānaḥ sāmagāyanaḥ ।
dēvakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ ॥ 106 ॥

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ 107 ॥
śaṅkhabhṛnnandakī chakrī śārṅgadhanvā gadādharaḥ ।
rathāṅgapāṇirakṣōbhyaḥ sarvapraharaṇāyudhaḥ ॥ 107 ॥

श्री सर्वप्रहरणायुध ॐ नम इति ।
śrī sarvapraharaṇāyudha ōṃ nama iti ।

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ 108 ॥
vanamālī gadī śārṅgī śaṅkhī chakrī cha nandakī ।
śrīmānnārāyaṇō viṣṇurvāsudēvō’bhirakṣatu ॥ 108 ॥

श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।
śrī vāsudēvō’bhirakṣatu ōṃ nama iti ।

उत्तर पीठिका | uttara pīṭhikā

फलश्रुतिः< | phalaśrutiḥ/b>
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्। ॥ 1 ॥
itīdaṃ kīrtanīyasya kēśavasya mahātmanaḥ ।
nāmnāṃ sahasraṃ divyānāmaśēṣēṇa prakīrtitam। ॥ 1 ॥

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्॥
नाशुभं प्राप्नुयात् किञ्चित्सोऽमुत्रेह च मानवः ॥ 2 ॥
ya idaṃ śṛṇuyānnityaṃ yaśchāpi parikīrtayēt॥
nāśubhaṃ prāpnuyāt kiñchitsō’mutrēha cha mānavaḥ ॥ 2 ॥

वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् ॥ 3 ॥
vēdāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavēt ।
vaiśyō dhanasamṛddhaḥ syāt śūdraḥ sukhamavāpnuyāt ॥ 3 ॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात् कामी प्रजार्थी प्राप्नुयात्प्रजाम्। ॥ 4 ॥
dharmārthī prāpnuyāddharmamarthārthī chārthamāpnuyāt ।
kāmānavāpnuyāt kāmī prajārthī prāpnuyātprajām। ॥ 4 ॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥ 5 ॥
bhaktimān yaḥ sadōtthāya śuchistadgatamānasaḥ ।
sahasraṃ vāsudēvasya nāmnāmētat prakīrtayēt ॥ 5 ॥

यशः प्राप्नोति विपुलं यातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्। ॥ 6 ॥
yaśaḥ prāpnōti vipulaṃ yātiprādhānyamēva cha ।
achalāṃ śriyamāpnōti śrēyaḥ prāpnōtyanuttamam। ॥ 6 ॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान् बलरूप गुणान्वितः ॥ 7 ॥
na bhayaṃ kvachidāpnōti vīryaṃ tējaścha vindati ।
bhavatyarōgō dyutimān balarūpa guṇānvitaḥ ॥ 7 ॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ 8 ॥
rōgārtō muchyatē rōgādbaddhō muchyēta bandhanāt ।
bhayānmuchyēta bhītastu muchyētāpanna āpadaḥ ॥ 8 ॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ 9 ॥
durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam ।
stuvannāmasahasrēṇa nityaṃ bhaktisamanvitaḥ ॥ 9 ॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्। ॥ 10 ॥
vāsudēvāśrayō martyō vāsudēvaparāyaṇaḥ ।
sarvapāpaviśuddhātmā yāti brahma sanātanam। ॥ 10 ॥

न वासुदेव भक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ 11 ॥
na vāsudēva bhaktānāmaśubhaṃ vidyatē kvachit ।
janmamṛtyujarāvyādhibhayaṃ naivōpajāyatē ॥ 11 ॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्म सुखक्षान्ति श्रीधृति स्मृति कीर्तिभिः ॥ 12 ॥
imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ ।
yujyētātma sukhakṣānti śrīdhṛti smṛti kīrtibhiḥ ॥ 12 ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः ।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ 13 ॥
na krōdhō na cha mātsaryaṃ na lōbhō nāśubhāmatiḥ ।
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣōttamē ॥ 13 ॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ 14 ॥
dyauḥ sachandrārkanakṣatrā khaṃ diśō bhūrmahōdadhiḥ ।
vāsudēvasya vīryēṇa vidhṛtāni mahātmanaḥ ॥ 14 ॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य स चराचरम्। ॥ 15 ॥
sasurāsuragandharvaṃ sayakṣōragarākṣasam ।
jagadvaśē vartatēdaṃ kṛṣṇasya sa charācharam। ॥ 15 ॥

इन्द्रियाणि मनोबुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः, क्षेत्रं क्षेत्रज्ञ एव च ॥ 16 ॥
indriyāṇi manōbuddhiḥ sattvaṃ tējō balaṃ dhṛtiḥ ।
vāsudēvātmakānyāhuḥ, kṣētraṃ kṣētrajña ēva cha ॥ 16 ॥

सर्वागमानामाचारः प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ 17 ॥
sarvāgamānāmāchāraḥ prathamaṃ parikalpatē ।
āchāraprabhavō dharmō dharmasya prabhurachyutaḥ ॥ 17 ॥

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ 18 ॥
ṛṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ ।
jaṅgamājaṅgamaṃ chēdaṃ jagannārāyaṇōdbhavam ॥ 18 ॥

योगोज्ञानं तथा साङ्ख्यं विद्याः शिल्पादिकर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ 19 ॥
yōgōjñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma cha ।
vēdāḥ śāstrāṇi vijñānamētatsarvaṃ janārdanāt ॥ 19 ॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींलोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ 20 ॥
ēkō viṣṇurmahadbhūtaṃ pṛthagbhūtānyanēkaśaḥ ।
trīṃlōkānvyāpya bhūtātmā bhuṅktē viśvabhugavyayaḥ ॥ 20 ॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्चेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ 21 ॥
imaṃ stavaṃ bhagavatō viṣṇōrvyāsēna kīrtitam ।
paṭhēdya ichchētpuruṣaḥ śrēyaḥ prāptuṃ sukhāni cha ॥ 21 ॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ 22 ॥
viśvēśvaramajaṃ dēvaṃ jagataḥ prabhumavyayam।
bhajanti yē puṣkarākṣaṃ na tē yānti parābhavam ॥ 22 ॥

न ते यान्ति पराभवं ॐ नम इति ।
na tē yānti parābhavaṃ ōṃ nama iti ।

अर्जुन उवाच | arjuna uvācha
पद्मपत्र विशालाक्ष पद्मनाभ सुरोत्तम ।
भक्ताना मनुरक्तानां त्राता भव जनार्दन ॥ 23 ॥
padmapatra viśālākṣa padmanābha surōttama ।
bhaktānā manuraktānāṃ trātā bhava janārdana ॥ 23 ॥

श्रीभगवानुवाच | śrībhagavānuvācha
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥ 24 ॥
yō māṃ nāmasahasrēṇa stōtumichChati pāṇḍava ।
sō’hamēkēna ślōkēna stuta ēva na saṃśayaḥ ॥ 24 ॥

स्तुत एव न संशय ॐ नम इति ।
stuta ēva na saṃśaya ōṃ nama iti ।

व्यास उवाच | vyāsa uvācha
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ 25 ॥
vāsanādvāsudēvasya vāsitaṃ bhuvanatrayam ।
sarvabhūtanivāsō’si vāsudēva namō’stu tē ॥ 25 ॥

श्रीवासुदेव नमोस्तुत ॐ नम इति ।
śrīvāsudēva namōstuta ōṃ nama iti ।

पार्वत्युवाच | pārvatyuvācha
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ 26 ॥
kēnōpāyēna laghunā viṣṇōrnāmasahasrakam ।
paṭhyatē paṇḍitairnityaṃ śrōtumichChāmyahaṃ prabhō ॥ 26 ॥

ईश्वर उवाच | īśvara uvācha
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ 27 ॥
śrīrāma rāma rāmēti ramē rāmē manōramē ।
sahasranāma tattulyaṃ rāmanāma varānanē ॥ 27 ॥

श्रीराम नाम वरानन ॐ नम इति ।
śrīrāma nāma varānana ōṃ nama iti ।

ब्रह्मोवाच | brahmōvācha
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटी युगधारिणे नमः ॥ 28 ॥
namō’stvanantāya sahasramūrtayē sahasrapādākṣiśirōrubāhavē ।
sahasranāmnē puruṣāya śāśvatē sahasrakōṭī yugadhāriṇē namaḥ ॥ 28 ॥

श्री सहस्रकोटी युगधारिणे नम ॐ नम इति ।
śrī sahasrakōṭī yugadhāriṇē nama ōṃ nama iti ।

सञ्जय उवाच | sañjaya uvācha
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 29 ॥
yatra yōgēśvaraḥ kṛṣṇō yatra pārthō dhanurdharaḥ ।
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama ॥ 29 ॥

श्री भगवान् उवाच | śrī bhagavān uvācha
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। ॥ 30 ॥
ananyāśchintayantō māṃ yē janāḥ paryupāsatē ।
tēṣāṃ nityābhiyuktānāṃ yōgakṣēmaṃ vahāmyaham। ॥ 30 ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम्। ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ 31 ॥
paritrāṇāya sādhūnāṃ vināśāya cha duṣkṛtām। ।
dharmasaṃsthāpanārthāya sambhavāmi yugē yugē ॥ 31 ॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ 32 ॥
ārtāḥ viṣaṇṇāḥ śithilāścha bhītāḥ ghōrēṣu cha vyādhiṣu vartamānāḥ ।
saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhinō bhavanti ॥ 32 ॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥ 33 ॥
kāyēna vāchā manasēndriyairvā buddhyātmanā vā prakṛtēḥ svabhāvāt ।
karōmi yadyatsakalaṃ parasmai nārāyaṇāyēti samarpayāmi ॥ 33 ॥

यदक्षर पदभ्रष्टं मात्राहीनं तु यद्भवेत्
तथ्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ।
विसर्ग बिन्दु मात्राणि पदपादाक्षराणि च
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तमः ॥
yadakṣara padabhraṣṭaṃ mātrāhīnaṃ tu yadbhavēt
tathsarvaṃ kṣamyatāṃ dēva nārāyaṇa namō’stu tē ।
visarga bindu mātrāṇi padapādākṣarāṇi cha
nyūnāni chātiriktāni kṣamasva puruṣōttamaḥ ॥

इति श्री महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यामनुशासन पर्वान्तर्गत आनुशासनिक पर्वणि, मोक्षधर्मे भीष्म युधिष्ठिर संवादे श्री विष्णोर्दिव्य सहस्रनाम स्तोत्रं नामैकोन पञ्च शताधिक शततमोध्यायः ॥
श्री विष्णु सहस्रनाम स्तोत्रं समाप्तम् ॥
ॐ तत्सत् सर्वं श्री कृष्णार्पणमस्तु ॥
iti śrī mahābhāratē śatasāhasrikāyāṃ saṃhitāyāṃ vaiyāsikyāmanuśāsana parvāntargata ānuśāsanika parvaṇi, mōkṣadharmē bhīṣma yudhiṣṭhira saṃvādē śrī viṣṇōrdivya sahasranāma stōtraṃ nāmaikōna pañcha śatādhika śatatamōdhyāyaḥ ॥
śrī viṣṇu sahasranāma stōtraṃ samāptam ॥
ōṃ tatsat sarvaṃ śrī kṛṣṇārpaṇamastu ॥