॥ अथ शुक्लयजुर्वेदीय पुरुषसूक्तः॥
atha śuklayajurvedīya puruṣasūktaḥ
हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिꣳ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥
hariḥ oṃ sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt
sa bhūmigͫ sarvata spṛtvā’tyatiṣṭhaddaśāṅgulam .. 1..
पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २॥
puruṣa evedagͫ sarvaṃ yadbhūtaṃ yacca bhāvyam
utāmṛtatvasyeśāno yadannenātirohati .. 2..
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३॥
etāvānasya mahimāto jyāyām̐śca pūruṣaḥ
pādo’sya viśvā bhūtāni tripādasyāmṛtaṃ divi .. 3..
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ ४॥
tripādūrdhva udaitpuruṣaḥ pādo’syehābhavat punaḥ
tato viṣvaṅ vyakrāmatsāśanānaśane abhi .. 4..
ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ५॥
tato virāḍajāyata virājo adhi pūruṣaḥ
sa jāto atyaricyata paścādbhūmimatho puraḥ .. 5..
तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ ६॥
tasmādyajñāt sarvahutaḥ sambhṛtaṃ pṛṣadājyam
paśūm̐stām̐ścakre vāyavyānāraṇyā grāmyāśca ye .. 6..
तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दाꣳसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ ७॥
tasmādyajñāt sarvahutaḥ ṛcaḥ sāmāni jajñire
chandāgͫsi jajñire tasmādyajustasmādajāyata .. 7..
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ ८॥
tasmādaśvā ajāyanta ye ke cobhayādataḥ
gāvo ha jajñire tasmāttasmājjātā ajāvayaḥ .. 8..
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ९॥
taṃ yajñaṃ barhiṣi praukṣan puruṣaṃ jātamagrataḥ
tena devā ayajanta sādhyā ṛṣayaśca ye .. 9..
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥ १०॥
yatpuruṣaṃ vyadadhuḥ katidhā vyakalpayan
mukhaṃ kimasyāsīt kiṃ bāhū kimūrū pādā ucyete .. 10..
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्याꣳ शूद्रो अजायत ॥ ११॥
brāhmaṇo’sya mukhamāsīdbāhū rājanyaḥ kṛtaḥ
ūrū tadasya yadvaiśyaḥ padbhyāgͫ śūdro ajāyata .. 11..
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ १२॥
candramā manaso jātaścakṣoḥ sūryo ajāyata
śrotrādvāyuśca prāṇaśca mukhādagnirajāyata .. 12..
नाभ्या आसीदन्तरिक्षꣳ शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥ १३॥
nābhyā āsīdantarikṣagͫ śīrṣṇo dyauḥ samavartata
padbhyāṃ bhūmirdiśaḥ śrotrāttathā lokām̐’kalpayan .. 13..
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १४॥
yatpuruṣeṇa haviṣā devā yajñamatanvata
vasanto’syāsīdājyaṃ grīṣma idhmaḥ śaraddhaviḥ .. 14..
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५॥
saptāsyāsan paridhayastriḥ sapta samidhaḥ kṛtāḥ
devā yadyajñaṃ tanvānā abadhnan puruṣaṃ paśum .. 15..
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६॥
yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan
te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ .. 16..
॥ इति शुक्लयजुर्वेदीयपुरुषसूक्तं सम्पूर्णम्॥
iti śuklayajurvedīyapuruṣasūktaṃ sampūrṇam