मधुराष्टकम् Madhurashtakm

 

॥ मधुराष्टक् ॥
madhurāṣṭak

 

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १॥
adharaṃ madhuraṃ vadanaṃ madhuraṃ nayanaṃ madhuraṃ hasitaṃ madhuram
hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram .. 1..

 

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ २॥
vacanaṃ madhuraṃ caritaṃ madhuraṃ vasanaṃ madhuraṃ valitaṃ madhuram
calitaṃ madhuraṃ bhramitaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram .. 2..

 

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ३॥
veṇurmadhuro reṇurmadhuraḥ pāṇirmadhuraḥ pādau madhurau
nṛtyaṃ madhuraṃ sakhyaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram .. 3..

 

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ४॥
gītaṃ madhuraṃ pītaṃ madhuraṃ bhuktaṃ madhuraṃ suptaṃ madhuram
rūpaṃ madhuraṃ tilakaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram .. 4..

 

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ५॥
karaṇaṃ madhuraṃ taraṇaṃ madhuraṃ haraṇaṃ madhuraṃ ramaṇaṃ madhuram
vamitaṃ madhuraṃ śamitaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram .. 5..

 

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ६॥
guñjā madhurā mālā madhurā yamunā madhurā vīcī madhurā
salilaṃ madhuraṃ kamalaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram .. 6..

 

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ७॥
gopī madhurā līlā madhurā yuktaṃ madhuraṃ muktaṃ madhuram
dṛṣṭaṃ madhuraṃ śiṣṭaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram .. 7..

 

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ८॥
gopā madhurā gāvo madhurā yaṣṭirmadhurā sṛṣṭirmadhurā
dalitaṃ madhuraṃ phalitaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram .. 8..

 

॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णं ॥
iti śrīmadvallabhācāryaviracitaṃ madhurāṣṭakaṃ sampūrṇaṃ