Shree vishnu ashtottar sata nama stotram (108)

|| श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् ||
|| śrī viśhṇu aśhṭottara śatanāmastotram ||

वासुदेवं हृषीकेशं वामनं जलशायिनम् |
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् || 1 ||

vāsudevaṃ hṛśhīkeśaṃ vāmanaṃ jalaśāyinam |
janārdanaṃ hariṃ kṛśhṇaṃ śrīvakśhaṃ garuḍadhvajam || 1 ||

वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् |
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् || 2 ||

vārāhaṃ puṇḍarīkākśhaṃ nṛsiṃhaṃ narakāntakam |
avyaktaṃ śāśvataṃ viśhṇumanantamajamavyayam || 2 ||

नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् |
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् || 3 ||

nārāyaṇaṃ gadādhyakśhaṃ govindaṃ kīrtibhājanam |
govardhanoddharaṃ devaṃ bhūdharaṃ bhuvaneśvaram || 3 ||

वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् |
चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् || 4 ||

vettāraṃ yaGYapuruśhaṃ yaGYeśaṃ yaGYavāhanam |
chakrapāṇiṃ gadāpāṇiṃ śaṅkhapāṇiṃ narottamam || 4 ||

वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् |
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दकेश्वरम् || 5 ||

vaikuṇṭhaṃ duśhṭadamanaṃ bhūgarbhaṃ pītavāsasam |
trivikramaṃ trikālaGYaṃ trimūrtiṃ nandakeśvaram || 5 ||

रामं रामं हयग्रीवं भीमं रॊउद्रं भवोद्भवम् |
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् || 6 ||

rāmaṃ rāmaṃ hayagrīvaṃ bhīmaṃ r.oudraṃ bhavodbhavam |
śrīpatiṃ śrīdharaṃ śrīśaṃ maṅgalaṃ maṅgalāyudham || 6 ||

दामोदरं दमोपेतं केशवं केशिसूदनम् |
वरेण्यं वरदं विष्णुमानन्दं वासुदेवजम् || 7 ||

dāmodaraṃ damopetaṃ keśavaṃ keśisūdanam |
vareṇyaṃ varadaṃ viśhṇumānandaṃ vāsudevajam || 7 ||

हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् |
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् || 8 ||

hiraṇyaretasaṃ dīptaṃ purāṇaṃ puruśhottamam |
sakalaṃ niśhkalaṃ śuddhaṃ nirguṇaṃ guṇaśāśvatam || 8 ||

हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् |
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् || 9 ||

hiraṇyatanusaṅkāśaṃ sūryāyutasamaprabham |
meghaśyāmaṃ chaturbāhuṃ kuśalaṃ kamalekśhaṇam || 9 ||

ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् |
सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् || 10 ||

jyotīrūpamarūpaṃ cha svarūpaṃ rūpasaṃsthitam |
sarvaGYaṃ sarvarūpasthaṃ sarveśaṃ sarvatomukham || 10 ||

ज्ञानं कूटस्थमचलं ज्ञ्हानदं परमं प्रभुम् |
योगीशं योगनिष्णातं योगिसंयोगरूपिणम् || 11 ||

GYānaṃ kūṭasthamachalaṃ GYhānadaṃ paramaṃ prabhum |
yogīśaṃ yoganiśhṇātaṃ yogisaṃyogarūpiṇam || 11 ||

व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् |
यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः || 13 ||

īśvaraṃ sarvabhūtānāṃ vande bhūtamayaṃ prabhum |
iti nāmaśataṃ divyaṃ vaiśhṇavaṃ khalu pāpaham || 12 ||

व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् |
यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः || 13 ||

vyāsena kathitaṃ pūrvaṃ sarvapāpapraṇāśanam |
yaḥ paṭhet prātarutthāya sa bhaved vaiśhṇavo naraḥ || 13 ||

सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् |
चान्द्रायणसहस्राणि कन्यादानशतानि च || 14 ||

sarvapāpaviśuddhātmā viśhṇusāyujyamāpnuyāt |
chāndrāyaṇasahasrāṇi kanyādānaśatāni cha || 14 ||

गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः |
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः || 15 ||

gavāṃ lakśhasahasrāṇi muktibhāgī bhavennaraḥ |
aśvamedhāyutaṃ puṇyaṃ phalaṃ prāpnoti mānavaḥ || 15 ||

|| इति श्रीविष्णुपुराणे श्री विष्णु अष्टोत्तर शतनास्तोत्रम् ||
|| iti śrīviśhṇupurāṇe śrī viśhṇu aśhṭottara śatanāstotram ||

Leave a comment

Your email address will not be published. Required fields are marked *