Shiv Manas Puja
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥ Ratnaih Kalpitam-Aasanam Hima-Jalaih Snaanam Ca Divya-Ambaram Naanaa-Ratna-Vibhuussitam Mrga-Madaa-Moda-Angkitam Candanam | Jaatii-Campaka-Bilva-Patra-Racitam Pusspam Ca Dhuupam Tathaa Diipam Deva Dayaa-Nidhe Pashupate Hrt-Kalpitam Grhyataam ||1|| Meaning: I offer an Asanam (Seat) studded with Gems for You… Continue reading Shiv Manas Puja
Nagar Me Jogi Aaya
ऊँचे ऊँचे मंदिर तेरे, ऊँचा है तेरा धाम, कैलाश वाले भोले बाबा हो, हम करते है तुझे प्रणाम। Unche unche mandir tare, Uncha tera dhaam, Kailaas wale Bhole baba ho, Karate hai tujhe pranaam, नगर मे जोगी आया, यशोदा के घर आया, भेद कोई समझ ना पाया, अजब है तेरी माया, सबसे बढ़ा है तेरा… Continue reading Nagar Me Jogi Aaya
Shambhu Sharane Padi
शम्भू शरणे पड़ी, मांगू घडी रे घडी, कष्ट कपो, दया करि दर्शन शिव आपो. Shambhu sharane padi, magu ghadi re ghadi, Kast kapo, daya kari darshan shiv aapo. तमे भक्तो ना दुःख हरनारा, शुभ सौनु सदा करनारा, हु तो मंद मती, तरी अकाल गति, कष्ट कपो, दया करि दर्शन शिव आपो. Tame bhakto na dukh… Continue reading Shambhu Sharane Padi
12 Jyotirlinga Mantra
सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालम् ॐकारेत्वमामलेश्वरम् ॥ पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् । सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥ वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे । हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । सप्त जन्म कृतं पापं स्मरणेन विनश्यति || Saurashtre Somanatham Cha Shrishaile Mallikarjunam | Ujjaiyinyam Mahakaalam Omkarama-Maleshwaram || Paralyam Vaidyanatham… Continue reading 12 Jyotirlinga Mantra
Om Namah Shivaya
ॐ नमः शिवाय Om Namah Shivaya Meaning: I bow to shiv. The Breakdown of Om Namah Shivaya Om – Before there was the universe, there was a void of pure existence and vibrationless or nothingness. Out of this void came vibration, which is known as Om or Aum (ॐ). Then slowly, the creation of the… Continue reading Om Namah Shivaya
Om Tryambakam Yajaamahe
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥ Om Tryambakam Yajaamahe Sugandhim Pusstti-Vardhanam Urvaarukam-Iva Bandhanaan Mrtyor-Mukssiiya Maa-[A]mrtaat || Meaning: Om, We Worship the Tryambaka (the Three-Eyed One), Who is Fragrant (as the Spiritual Essence), Increasing the Nourishment (of our Spiritual Core); From these many Bondages (of Samsara) similar to Cucumbers (tied to… Continue reading Om Tryambakam Yajaamahe
Achyutasktakam
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् | श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचंद्रं भजे ‖ 1 ‖ acyutaṃ keśavaṃ rāmanārāyaṇaṃ kṛśhṇadāmodaraṃ vāsudevaṃ harim | śrīdharaṃ mādhavaṃ gopikā vallabhaṃ jānakīnāyakaṃ rāmachandraṃ bhaje ‖ 1 ‖ Meaning: I Worship You O Acyuta (the Infallible One), I Worship You O Keshava (Who Controls everyone, Who has beautiful Hair… Continue reading Achyutasktakam
Shri Vishnu Sahatra Naam Strorta
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ 1 ॥ ōṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujam । prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē ॥ 1 ॥ यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ 2 ॥ yasyadviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam । vighnaṃ nighnanti satataṃ viṣvaksēnaṃ tamāśrayē ॥ 2 ॥ पूर्व पीठिका | pūrva… Continue reading Shri Vishnu Sahatra Naam Strorta
Shree vishnu ashtottar sata nama stotram (108)
|| श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् || || śrī viśhṇu aśhṭottara śatanāmastotram || वासुदेवं हृषीकेशं वामनं जलशायिनम् | जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् || 1 || vāsudevaṃ hṛśhīkeśaṃ vāmanaṃ jalaśāyinam | janārdanaṃ hariṃ kṛśhṇaṃ śrīvakśhaṃ garuḍadhvajam || 1 || वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् | अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् || 2 || vārāhaṃ puṇḍarīkākśhaṃ nṛsiṃhaṃ narakāntakam | avyaktaṃ… Continue reading Shree vishnu ashtottar sata nama stotram (108)